Declension table of bhāvaka

Deva

MasculineSingularDualPlural
Nominativebhāvakaḥ bhāvakau bhāvakāḥ
Vocativebhāvaka bhāvakau bhāvakāḥ
Accusativebhāvakam bhāvakau bhāvakān
Instrumentalbhāvakena bhāvakābhyām bhāvakaiḥ bhāvakebhiḥ
Dativebhāvakāya bhāvakābhyām bhāvakebhyaḥ
Ablativebhāvakāt bhāvakābhyām bhāvakebhyaḥ
Genitivebhāvakasya bhāvakayoḥ bhāvakānām
Locativebhāvake bhāvakayoḥ bhāvakeṣu

Compound bhāvaka -

Adverb -bhāvakam -bhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria