Declension table of bhāvārthadīpikā

Deva

FeminineSingularDualPlural
Nominativebhāvārthadīpikā bhāvārthadīpike bhāvārthadīpikāḥ
Vocativebhāvārthadīpike bhāvārthadīpike bhāvārthadīpikāḥ
Accusativebhāvārthadīpikām bhāvārthadīpike bhāvārthadīpikāḥ
Instrumentalbhāvārthadīpikayā bhāvārthadīpikābhyām bhāvārthadīpikābhiḥ
Dativebhāvārthadīpikāyai bhāvārthadīpikābhyām bhāvārthadīpikābhyaḥ
Ablativebhāvārthadīpikāyāḥ bhāvārthadīpikābhyām bhāvārthadīpikābhyaḥ
Genitivebhāvārthadīpikāyāḥ bhāvārthadīpikayoḥ bhāvārthadīpikānām
Locativebhāvārthadīpikāyām bhāvārthadīpikayoḥ bhāvārthadīpikāsu

Adverb -bhāvārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria