Declension table of bhāvānubandha

Deva

MasculineSingularDualPlural
Nominativebhāvānubandhaḥ bhāvānubandhau bhāvānubandhāḥ
Vocativebhāvānubandha bhāvānubandhau bhāvānubandhāḥ
Accusativebhāvānubandham bhāvānubandhau bhāvānubandhān
Instrumentalbhāvānubandhena bhāvānubandhābhyām bhāvānubandhaiḥ bhāvānubandhebhiḥ
Dativebhāvānubandhāya bhāvānubandhābhyām bhāvānubandhebhyaḥ
Ablativebhāvānubandhāt bhāvānubandhābhyām bhāvānubandhebhyaḥ
Genitivebhāvānubandhasya bhāvānubandhayoḥ bhāvānubandhānām
Locativebhāvānubandhe bhāvānubandhayoḥ bhāvānubandheṣu

Compound bhāvānubandha -

Adverb -bhāvānubandham -bhāvānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria