Declension table of bhāvābhivyañjana

Deva

NeuterSingularDualPlural
Nominativebhāvābhivyañjanam bhāvābhivyañjane bhāvābhivyañjanāni
Vocativebhāvābhivyañjana bhāvābhivyañjane bhāvābhivyañjanāni
Accusativebhāvābhivyañjanam bhāvābhivyañjane bhāvābhivyañjanāni
Instrumentalbhāvābhivyañjanena bhāvābhivyañjanābhyām bhāvābhivyañjanaiḥ
Dativebhāvābhivyañjanāya bhāvābhivyañjanābhyām bhāvābhivyañjanebhyaḥ
Ablativebhāvābhivyañjanāt bhāvābhivyañjanābhyām bhāvābhivyañjanebhyaḥ
Genitivebhāvābhivyañjanasya bhāvābhivyañjanayoḥ bhāvābhivyañjanānām
Locativebhāvābhivyañjane bhāvābhivyañjanayoḥ bhāvābhivyañjaneṣu

Compound bhāvābhivyañjana -

Adverb -bhāvābhivyañjanam -bhāvābhivyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria