Declension table of bhāvābhinaya

Deva

MasculineSingularDualPlural
Nominativebhāvābhinayaḥ bhāvābhinayau bhāvābhinayāḥ
Vocativebhāvābhinaya bhāvābhinayau bhāvābhinayāḥ
Accusativebhāvābhinayam bhāvābhinayau bhāvābhinayān
Instrumentalbhāvābhinayena bhāvābhinayābhyām bhāvābhinayaiḥ bhāvābhinayebhiḥ
Dativebhāvābhinayāya bhāvābhinayābhyām bhāvābhinayebhyaḥ
Ablativebhāvābhinayāt bhāvābhinayābhyām bhāvābhinayebhyaḥ
Genitivebhāvābhinayasya bhāvābhinayayoḥ bhāvābhinayānām
Locativebhāvābhinaye bhāvābhinayayoḥ bhāvābhinayeṣu

Compound bhāvābhinaya -

Adverb -bhāvābhinayam -bhāvābhinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria