Declension table of bhāvābhāsa

Deva

MasculineSingularDualPlural
Nominativebhāvābhāsaḥ bhāvābhāsau bhāvābhāsāḥ
Vocativebhāvābhāsa bhāvābhāsau bhāvābhāsāḥ
Accusativebhāvābhāsam bhāvābhāsau bhāvābhāsān
Instrumentalbhāvābhāsena bhāvābhāsābhyām bhāvābhāsaiḥ bhāvābhāsebhiḥ
Dativebhāvābhāsāya bhāvābhāsābhyām bhāvābhāsebhyaḥ
Ablativebhāvābhāsāt bhāvābhāsābhyām bhāvābhāsebhyaḥ
Genitivebhāvābhāsasya bhāvābhāsayoḥ bhāvābhāsānām
Locativebhāvābhāse bhāvābhāsayoḥ bhāvābhāseṣu

Compound bhāvābhāsa -

Adverb -bhāvābhāsam -bhāvābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria