Declension table of bhāti

Deva

FeminineSingularDualPlural
Nominativebhātiḥ bhātī bhātayaḥ
Vocativebhāte bhātī bhātayaḥ
Accusativebhātim bhātī bhātīḥ
Instrumentalbhātyā bhātibhyām bhātibhiḥ
Dativebhātyai bhātaye bhātibhyām bhātibhyaḥ
Ablativebhātyāḥ bhāteḥ bhātibhyām bhātibhyaḥ
Genitivebhātyāḥ bhāteḥ bhātyoḥ bhātīnām
Locativebhātyām bhātau bhātyoḥ bhātiṣu

Compound bhāti -

Adverb -bhāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria