Declension table of ?bhātavya

Deva

NeuterSingularDualPlural
Nominativebhātavyam bhātavye bhātavyāni
Vocativebhātavya bhātavye bhātavyāni
Accusativebhātavyam bhātavye bhātavyāni
Instrumentalbhātavyena bhātavyābhyām bhātavyaiḥ
Dativebhātavyāya bhātavyābhyām bhātavyebhyaḥ
Ablativebhātavyāt bhātavyābhyām bhātavyebhyaḥ
Genitivebhātavyasya bhātavyayoḥ bhātavyānām
Locativebhātavye bhātavyayoḥ bhātavyeṣu

Compound bhātavya -

Adverb -bhātavyam -bhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria