Declension table of ?bhātavatī

Deva

FeminineSingularDualPlural
Nominativebhātavatī bhātavatyau bhātavatyaḥ
Vocativebhātavati bhātavatyau bhātavatyaḥ
Accusativebhātavatīm bhātavatyau bhātavatīḥ
Instrumentalbhātavatyā bhātavatībhyām bhātavatībhiḥ
Dativebhātavatyai bhātavatībhyām bhātavatībhyaḥ
Ablativebhātavatyāḥ bhātavatībhyām bhātavatībhyaḥ
Genitivebhātavatyāḥ bhātavatyoḥ bhātavatīnām
Locativebhātavatyām bhātavatyoḥ bhātavatīṣu

Compound bhātavati - bhātavatī -

Adverb -bhātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria