Declension table of ?bhātavat

Deva

NeuterSingularDualPlural
Nominativebhātavat bhātavantī bhātavatī bhātavanti
Vocativebhātavat bhātavantī bhātavatī bhātavanti
Accusativebhātavat bhātavantī bhātavatī bhātavanti
Instrumentalbhātavatā bhātavadbhyām bhātavadbhiḥ
Dativebhātavate bhātavadbhyām bhātavadbhyaḥ
Ablativebhātavataḥ bhātavadbhyām bhātavadbhyaḥ
Genitivebhātavataḥ bhātavatoḥ bhātavatām
Locativebhātavati bhātavatoḥ bhātavatsu

Adverb -bhātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria