Declension table of ?bhātavat

Deva

MasculineSingularDualPlural
Nominativebhātavān bhātavantau bhātavantaḥ
Vocativebhātavan bhātavantau bhātavantaḥ
Accusativebhātavantam bhātavantau bhātavataḥ
Instrumentalbhātavatā bhātavadbhyām bhātavadbhiḥ
Dativebhātavate bhātavadbhyām bhātavadbhyaḥ
Ablativebhātavataḥ bhātavadbhyām bhātavadbhyaḥ
Genitivebhātavataḥ bhātavatoḥ bhātavatām
Locativebhātavati bhātavatoḥ bhātavatsu

Compound bhātavat -

Adverb -bhātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria