Declension table of bhāta

Deva

MasculineSingularDualPlural
Nominativebhātaḥ bhātau bhātāḥ
Vocativebhāta bhātau bhātāḥ
Accusativebhātam bhātau bhātān
Instrumentalbhātena bhātābhyām bhātaiḥ bhātebhiḥ
Dativebhātāya bhātābhyām bhātebhyaḥ
Ablativebhātāt bhātābhyām bhātebhyaḥ
Genitivebhātasya bhātayoḥ bhātānām
Locativebhāte bhātayoḥ bhāteṣu

Compound bhāta -

Adverb -bhātam -bhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria