Declension table of ?bhāsyat

Deva

MasculineSingularDualPlural
Nominativebhāsyan bhāsyantau bhāsyantaḥ
Vocativebhāsyan bhāsyantau bhāsyantaḥ
Accusativebhāsyantam bhāsyantau bhāsyataḥ
Instrumentalbhāsyatā bhāsyadbhyām bhāsyadbhiḥ
Dativebhāsyate bhāsyadbhyām bhāsyadbhyaḥ
Ablativebhāsyataḥ bhāsyadbhyām bhāsyadbhyaḥ
Genitivebhāsyataḥ bhāsyatoḥ bhāsyatām
Locativebhāsyati bhāsyatoḥ bhāsyatsu

Compound bhāsyat -

Adverb -bhāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria