Declension table of bhāskararāya

Deva

MasculineSingularDualPlural
Nominativebhāskararāyaḥ bhāskararāyau bhāskararāyāḥ
Vocativebhāskararāya bhāskararāyau bhāskararāyāḥ
Accusativebhāskararāyam bhāskararāyau bhāskararāyān
Instrumentalbhāskararāyeṇa bhāskararāyābhyām bhāskararāyaiḥ bhāskararāyebhiḥ
Dativebhāskararāyāya bhāskararāyābhyām bhāskararāyebhyaḥ
Ablativebhāskararāyāt bhāskararāyābhyām bhāskararāyebhyaḥ
Genitivebhāskararāyasya bhāskararāyayoḥ bhāskararāyāṇām
Locativebhāskararāye bhāskararāyayoḥ bhāskararāyeṣu

Compound bhāskararāya -

Adverb -bhāskararāyam -bhāskararāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria