Declension table of bhāskarakaṇṭha

Deva

MasculineSingularDualPlural
Nominativebhāskarakaṇṭhaḥ bhāskarakaṇṭhau bhāskarakaṇṭhāḥ
Vocativebhāskarakaṇṭha bhāskarakaṇṭhau bhāskarakaṇṭhāḥ
Accusativebhāskarakaṇṭham bhāskarakaṇṭhau bhāskarakaṇṭhān
Instrumentalbhāskarakaṇṭhena bhāskarakaṇṭhābhyām bhāskarakaṇṭhaiḥ bhāskarakaṇṭhebhiḥ
Dativebhāskarakaṇṭhāya bhāskarakaṇṭhābhyām bhāskarakaṇṭhebhyaḥ
Ablativebhāskarakaṇṭhāt bhāskarakaṇṭhābhyām bhāskarakaṇṭhebhyaḥ
Genitivebhāskarakaṇṭhasya bhāskarakaṇṭhayoḥ bhāskarakaṇṭhānām
Locativebhāskarakaṇṭhe bhāskarakaṇṭhayoḥ bhāskarakaṇṭheṣu

Compound bhāskarakaṇṭha -

Adverb -bhāskarakaṇṭham -bhāskarakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria