Declension table of bhāskarabhāṣya

Deva

NeuterSingularDualPlural
Nominativebhāskarabhāṣyam bhāskarabhāṣye bhāskarabhāṣyāṇi
Vocativebhāskarabhāṣya bhāskarabhāṣye bhāskarabhāṣyāṇi
Accusativebhāskarabhāṣyam bhāskarabhāṣye bhāskarabhāṣyāṇi
Instrumentalbhāskarabhāṣyeṇa bhāskarabhāṣyābhyām bhāskarabhāṣyaiḥ
Dativebhāskarabhāṣyāya bhāskarabhāṣyābhyām bhāskarabhāṣyebhyaḥ
Ablativebhāskarabhāṣyāt bhāskarabhāṣyābhyām bhāskarabhāṣyebhyaḥ
Genitivebhāskarabhāṣyasya bhāskarabhāṣyayoḥ bhāskarabhāṣyāṇām
Locativebhāskarabhāṣye bhāskarabhāṣyayoḥ bhāskarabhāṣyeṣu

Compound bhāskarabhāṣya -

Adverb -bhāskarabhāṣyam -bhāskarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria