Declension table of ?bhāsitavyā

Deva

FeminineSingularDualPlural
Nominativebhāsitavyā bhāsitavye bhāsitavyāḥ
Vocativebhāsitavye bhāsitavye bhāsitavyāḥ
Accusativebhāsitavyām bhāsitavye bhāsitavyāḥ
Instrumentalbhāsitavyayā bhāsitavyābhyām bhāsitavyābhiḥ
Dativebhāsitavyāyai bhāsitavyābhyām bhāsitavyābhyaḥ
Ablativebhāsitavyāyāḥ bhāsitavyābhyām bhāsitavyābhyaḥ
Genitivebhāsitavyāyāḥ bhāsitavyayoḥ bhāsitavyānām
Locativebhāsitavyāyām bhāsitavyayoḥ bhāsitavyāsu

Adverb -bhāsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria