Declension table of ?bhāsitavatī

Deva

FeminineSingularDualPlural
Nominativebhāsitavatī bhāsitavatyau bhāsitavatyaḥ
Vocativebhāsitavati bhāsitavatyau bhāsitavatyaḥ
Accusativebhāsitavatīm bhāsitavatyau bhāsitavatīḥ
Instrumentalbhāsitavatyā bhāsitavatībhyām bhāsitavatībhiḥ
Dativebhāsitavatyai bhāsitavatībhyām bhāsitavatībhyaḥ
Ablativebhāsitavatyāḥ bhāsitavatībhyām bhāsitavatībhyaḥ
Genitivebhāsitavatyāḥ bhāsitavatyoḥ bhāsitavatīnām
Locativebhāsitavatyām bhāsitavatyoḥ bhāsitavatīṣu

Compound bhāsitavati - bhāsitavatī -

Adverb -bhāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria