Declension table of ?bhāsitavat

Deva

MasculineSingularDualPlural
Nominativebhāsitavān bhāsitavantau bhāsitavantaḥ
Vocativebhāsitavan bhāsitavantau bhāsitavantaḥ
Accusativebhāsitavantam bhāsitavantau bhāsitavataḥ
Instrumentalbhāsitavatā bhāsitavadbhyām bhāsitavadbhiḥ
Dativebhāsitavate bhāsitavadbhyām bhāsitavadbhyaḥ
Ablativebhāsitavataḥ bhāsitavadbhyām bhāsitavadbhyaḥ
Genitivebhāsitavataḥ bhāsitavatoḥ bhāsitavatām
Locativebhāsitavati bhāsitavatoḥ bhāsitavatsu

Compound bhāsitavat -

Adverb -bhāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria