Declension table of ?bhāsiṣyat

Deva

MasculineSingularDualPlural
Nominativebhāsiṣyan bhāsiṣyantau bhāsiṣyantaḥ
Vocativebhāsiṣyan bhāsiṣyantau bhāsiṣyantaḥ
Accusativebhāsiṣyantam bhāsiṣyantau bhāsiṣyataḥ
Instrumentalbhāsiṣyatā bhāsiṣyadbhyām bhāsiṣyadbhiḥ
Dativebhāsiṣyate bhāsiṣyadbhyām bhāsiṣyadbhyaḥ
Ablativebhāsiṣyataḥ bhāsiṣyadbhyām bhāsiṣyadbhyaḥ
Genitivebhāsiṣyataḥ bhāsiṣyatoḥ bhāsiṣyatām
Locativebhāsiṣyati bhāsiṣyatoḥ bhāsiṣyatsu

Compound bhāsiṣyat -

Adverb -bhāsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria