Declension table of ?bhāsiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhāsiṣyantī bhāsiṣyantyau bhāsiṣyantyaḥ
Vocativebhāsiṣyanti bhāsiṣyantyau bhāsiṣyantyaḥ
Accusativebhāsiṣyantīm bhāsiṣyantyau bhāsiṣyantīḥ
Instrumentalbhāsiṣyantyā bhāsiṣyantībhyām bhāsiṣyantībhiḥ
Dativebhāsiṣyantyai bhāsiṣyantībhyām bhāsiṣyantībhyaḥ
Ablativebhāsiṣyantyāḥ bhāsiṣyantībhyām bhāsiṣyantībhyaḥ
Genitivebhāsiṣyantyāḥ bhāsiṣyantyoḥ bhāsiṣyantīnām
Locativebhāsiṣyantyām bhāsiṣyantyoḥ bhāsiṣyantīṣu

Compound bhāsiṣyanti - bhāsiṣyantī -

Adverb -bhāsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria