Declension table of ?bhāsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāsiṣyamāṇā bhāsiṣyamāṇe bhāsiṣyamāṇāḥ
Vocativebhāsiṣyamāṇe bhāsiṣyamāṇe bhāsiṣyamāṇāḥ
Accusativebhāsiṣyamāṇām bhāsiṣyamāṇe bhāsiṣyamāṇāḥ
Instrumentalbhāsiṣyamāṇayā bhāsiṣyamāṇābhyām bhāsiṣyamāṇābhiḥ
Dativebhāsiṣyamāṇāyai bhāsiṣyamāṇābhyām bhāsiṣyamāṇābhyaḥ
Ablativebhāsiṣyamāṇāyāḥ bhāsiṣyamāṇābhyām bhāsiṣyamāṇābhyaḥ
Genitivebhāsiṣyamāṇāyāḥ bhāsiṣyamāṇayoḥ bhāsiṣyamāṇānām
Locativebhāsiṣyamāṇāyām bhāsiṣyamāṇayoḥ bhāsiṣyamāṇāsu

Adverb -bhāsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria