Declension table of ?bhāsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhāsiṣyamāṇam bhāsiṣyamāṇe bhāsiṣyamāṇāni
Vocativebhāsiṣyamāṇa bhāsiṣyamāṇe bhāsiṣyamāṇāni
Accusativebhāsiṣyamāṇam bhāsiṣyamāṇe bhāsiṣyamāṇāni
Instrumentalbhāsiṣyamāṇena bhāsiṣyamāṇābhyām bhāsiṣyamāṇaiḥ
Dativebhāsiṣyamāṇāya bhāsiṣyamāṇābhyām bhāsiṣyamāṇebhyaḥ
Ablativebhāsiṣyamāṇāt bhāsiṣyamāṇābhyām bhāsiṣyamāṇebhyaḥ
Genitivebhāsiṣyamāṇasya bhāsiṣyamāṇayoḥ bhāsiṣyamāṇānām
Locativebhāsiṣyamāṇe bhāsiṣyamāṇayoḥ bhāsiṣyamāṇeṣu

Compound bhāsiṣyamāṇa -

Adverb -bhāsiṣyamāṇam -bhāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria