Declension table of ?bhāsayitavya

Deva

MasculineSingularDualPlural
Nominativebhāsayitavyaḥ bhāsayitavyau bhāsayitavyāḥ
Vocativebhāsayitavya bhāsayitavyau bhāsayitavyāḥ
Accusativebhāsayitavyam bhāsayitavyau bhāsayitavyān
Instrumentalbhāsayitavyena bhāsayitavyābhyām bhāsayitavyaiḥ bhāsayitavyebhiḥ
Dativebhāsayitavyāya bhāsayitavyābhyām bhāsayitavyebhyaḥ
Ablativebhāsayitavyāt bhāsayitavyābhyām bhāsayitavyebhyaḥ
Genitivebhāsayitavyasya bhāsayitavyayoḥ bhāsayitavyānām
Locativebhāsayitavye bhāsayitavyayoḥ bhāsayitavyeṣu

Compound bhāsayitavya -

Adverb -bhāsayitavyam -bhāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria