Declension table of ?bhāsayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhāsayiṣyat bhāsayiṣyantī bhāsayiṣyatī bhāsayiṣyanti
Vocativebhāsayiṣyat bhāsayiṣyantī bhāsayiṣyatī bhāsayiṣyanti
Accusativebhāsayiṣyat bhāsayiṣyantī bhāsayiṣyatī bhāsayiṣyanti
Instrumentalbhāsayiṣyatā bhāsayiṣyadbhyām bhāsayiṣyadbhiḥ
Dativebhāsayiṣyate bhāsayiṣyadbhyām bhāsayiṣyadbhyaḥ
Ablativebhāsayiṣyataḥ bhāsayiṣyadbhyām bhāsayiṣyadbhyaḥ
Genitivebhāsayiṣyataḥ bhāsayiṣyatoḥ bhāsayiṣyatām
Locativebhāsayiṣyati bhāsayiṣyatoḥ bhāsayiṣyatsu

Adverb -bhāsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria