Declension table of ?bhāsayantī

Deva

FeminineSingularDualPlural
Nominativebhāsayantī bhāsayantyau bhāsayantyaḥ
Vocativebhāsayanti bhāsayantyau bhāsayantyaḥ
Accusativebhāsayantīm bhāsayantyau bhāsayantīḥ
Instrumentalbhāsayantyā bhāsayantībhyām bhāsayantībhiḥ
Dativebhāsayantyai bhāsayantībhyām bhāsayantībhyaḥ
Ablativebhāsayantyāḥ bhāsayantībhyām bhāsayantībhyaḥ
Genitivebhāsayantyāḥ bhāsayantyoḥ bhāsayantīnām
Locativebhāsayantyām bhāsayantyoḥ bhāsayantīṣu

Compound bhāsayanti - bhāsayantī -

Adverb -bhāsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria