Declension table of ?bhāsayamāna

Deva

NeuterSingularDualPlural
Nominativebhāsayamānam bhāsayamāne bhāsayamānāni
Vocativebhāsayamāna bhāsayamāne bhāsayamānāni
Accusativebhāsayamānam bhāsayamāne bhāsayamānāni
Instrumentalbhāsayamānena bhāsayamānābhyām bhāsayamānaiḥ
Dativebhāsayamānāya bhāsayamānābhyām bhāsayamānebhyaḥ
Ablativebhāsayamānāt bhāsayamānābhyām bhāsayamānebhyaḥ
Genitivebhāsayamānasya bhāsayamānayoḥ bhāsayamānānām
Locativebhāsayamāne bhāsayamānayoḥ bhāsayamāneṣu

Compound bhāsayamāna -

Adverb -bhāsayamānam -bhāsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria