Declension table of ?bhāsat

Deva

MasculineSingularDualPlural
Nominativebhāsan bhāsantau bhāsantaḥ
Vocativebhāsan bhāsantau bhāsantaḥ
Accusativebhāsantam bhāsantau bhāsataḥ
Instrumentalbhāsatā bhāsadbhyām bhāsadbhiḥ
Dativebhāsate bhāsadbhyām bhāsadbhyaḥ
Ablativebhāsataḥ bhāsadbhyām bhāsadbhyaḥ
Genitivebhāsataḥ bhāsatoḥ bhāsatām
Locativebhāsati bhāsatoḥ bhāsatsu

Compound bhāsat -

Adverb -bhāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria