Declension table of ?bhāsantī

Deva

FeminineSingularDualPlural
Nominativebhāsantī bhāsantyau bhāsantyaḥ
Vocativebhāsanti bhāsantyau bhāsantyaḥ
Accusativebhāsantīm bhāsantyau bhāsantīḥ
Instrumentalbhāsantyā bhāsantībhyām bhāsantībhiḥ
Dativebhāsantyai bhāsantībhyām bhāsantībhyaḥ
Ablativebhāsantyāḥ bhāsantībhyām bhāsantībhyaḥ
Genitivebhāsantyāḥ bhāsantyoḥ bhāsantīnām
Locativebhāsantyām bhāsantyoḥ bhāsantīṣu

Compound bhāsanti - bhāsantī -

Adverb -bhāsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria