Declension table of ?bhāsanīya

Deva

NeuterSingularDualPlural
Nominativebhāsanīyam bhāsanīye bhāsanīyāni
Vocativebhāsanīya bhāsanīye bhāsanīyāni
Accusativebhāsanīyam bhāsanīye bhāsanīyāni
Instrumentalbhāsanīyena bhāsanīyābhyām bhāsanīyaiḥ
Dativebhāsanīyāya bhāsanīyābhyām bhāsanīyebhyaḥ
Ablativebhāsanīyāt bhāsanīyābhyām bhāsanīyebhyaḥ
Genitivebhāsanīyasya bhāsanīyayoḥ bhāsanīyānām
Locativebhāsanīye bhāsanīyayoḥ bhāsanīyeṣu

Compound bhāsanīya -

Adverb -bhāsanīyam -bhāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria