Declension table of ?bhāsanīya

Deva

MasculineSingularDualPlural
Nominativebhāsanīyaḥ bhāsanīyau bhāsanīyāḥ
Vocativebhāsanīya bhāsanīyau bhāsanīyāḥ
Accusativebhāsanīyam bhāsanīyau bhāsanīyān
Instrumentalbhāsanīyena bhāsanīyābhyām bhāsanīyaiḥ bhāsanīyebhiḥ
Dativebhāsanīyāya bhāsanīyābhyām bhāsanīyebhyaḥ
Ablativebhāsanīyāt bhāsanīyābhyām bhāsanīyebhyaḥ
Genitivebhāsanīyasya bhāsanīyayoḥ bhāsanīyānām
Locativebhāsanīye bhāsanīyayoḥ bhāsanīyeṣu

Compound bhāsanīya -

Adverb -bhāsanīyam -bhāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria