Declension table of ?bhāsamāna

Deva

MasculineSingularDualPlural
Nominativebhāsamānaḥ bhāsamānau bhāsamānāḥ
Vocativebhāsamāna bhāsamānau bhāsamānāḥ
Accusativebhāsamānam bhāsamānau bhāsamānān
Instrumentalbhāsamānena bhāsamānābhyām bhāsamānaiḥ bhāsamānebhiḥ
Dativebhāsamānāya bhāsamānābhyām bhāsamānebhyaḥ
Ablativebhāsamānāt bhāsamānābhyām bhāsamānebhyaḥ
Genitivebhāsamānasya bhāsamānayoḥ bhāsamānānām
Locativebhāsamāne bhāsamānayoḥ bhāsamāneṣu

Compound bhāsamāna -

Adverb -bhāsamānam -bhāsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria