Declension table of ?bhāryamāṇa

Deva

NeuterSingularDualPlural
Nominativebhāryamāṇam bhāryamāṇe bhāryamāṇāni
Vocativebhāryamāṇa bhāryamāṇe bhāryamāṇāni
Accusativebhāryamāṇam bhāryamāṇe bhāryamāṇāni
Instrumentalbhāryamāṇena bhāryamāṇābhyām bhāryamāṇaiḥ
Dativebhāryamāṇāya bhāryamāṇābhyām bhāryamāṇebhyaḥ
Ablativebhāryamāṇāt bhāryamāṇābhyām bhāryamāṇebhyaḥ
Genitivebhāryamāṇasya bhāryamāṇayoḥ bhāryamāṇānām
Locativebhāryamāṇe bhāryamāṇayoḥ bhāryamāṇeṣu

Compound bhāryamāṇa -

Adverb -bhāryamāṇam -bhāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria