Declension table of bhāruṇḍa

Deva

NeuterSingularDualPlural
Nominativebhāruṇḍam bhāruṇḍe bhāruṇḍāni
Vocativebhāruṇḍa bhāruṇḍe bhāruṇḍāni
Accusativebhāruṇḍam bhāruṇḍe bhāruṇḍāni
Instrumentalbhāruṇḍena bhāruṇḍābhyām bhāruṇḍaiḥ
Dativebhāruṇḍāya bhāruṇḍābhyām bhāruṇḍebhyaḥ
Ablativebhāruṇḍāt bhāruṇḍābhyām bhāruṇḍebhyaḥ
Genitivebhāruṇḍasya bhāruṇḍayoḥ bhāruṇḍānām
Locativebhāruṇḍe bhāruṇḍayoḥ bhāruṇḍeṣu

Compound bhāruṇḍa -

Adverb -bhāruṇḍam -bhāruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria