Declension table of ?bhārita

Deva

NeuterSingularDualPlural
Nominativebhāritam bhārite bhāritāni
Vocativebhārita bhārite bhāritāni
Accusativebhāritam bhārite bhāritāni
Instrumentalbhāritena bhāritābhyām bhāritaiḥ
Dativebhāritāya bhāritābhyām bhāritebhyaḥ
Ablativebhāritāt bhāritābhyām bhāritebhyaḥ
Genitivebhāritasya bhāritayoḥ bhāritānām
Locativebhārite bhāritayoḥ bhāriteṣu

Compound bhārita -

Adverb -bhāritam -bhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria