Declension table of ?bhārgavarāghavīyā

Deva

FeminineSingularDualPlural
Nominativebhārgavarāghavīyā bhārgavarāghavīye bhārgavarāghavīyāḥ
Vocativebhārgavarāghavīye bhārgavarāghavīye bhārgavarāghavīyāḥ
Accusativebhārgavarāghavīyām bhārgavarāghavīye bhārgavarāghavīyāḥ
Instrumentalbhārgavarāghavīyayā bhārgavarāghavīyābhyām bhārgavarāghavīyābhiḥ
Dativebhārgavarāghavīyāyai bhārgavarāghavīyābhyām bhārgavarāghavīyābhyaḥ
Ablativebhārgavarāghavīyāyāḥ bhārgavarāghavīyābhyām bhārgavarāghavīyābhyaḥ
Genitivebhārgavarāghavīyāyāḥ bhārgavarāghavīyayoḥ bhārgavarāghavīyāṇām
Locativebhārgavarāghavīyāyām bhārgavarāghavīyayoḥ bhārgavarāghavīyāsu

Adverb -bhārgavarāghavīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria