सुबन्तावली ?भार्गवनामसहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाभार्गवनामसहस्रम् भार्गवनामसहस्रे भार्गवनामसहस्राणि
सम्बोधनम्भार्गवनामसहस्र भार्गवनामसहस्रे भार्गवनामसहस्राणि
द्वितीयाभार्गवनामसहस्रम् भार्गवनामसहस्रे भार्गवनामसहस्राणि
तृतीयाभार्गवनामसहस्रेण भार्गवनामसहस्राभ्याम् भार्गवनामसहस्रैः
चतुर्थीभार्गवनामसहस्राय भार्गवनामसहस्राभ्याम् भार्गवनामसहस्रेभ्यः
पञ्चमीभार्गवनामसहस्रात् भार्गवनामसहस्राभ्याम् भार्गवनामसहस्रेभ्यः
षष्ठीभार्गवनामसहस्रस्य भार्गवनामसहस्रयोः भार्गवनामसहस्राणाम्
सप्तमीभार्गवनामसहस्रे भार्गवनामसहस्रयोः भार्गवनामसहस्रेषु

समास भार्गवनामसहस्र

अव्यय ॰भार्गवनामसहस्रम् ॰भार्गवनामसहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria