सुबन्तावली ?भार्गवकल्पवल्लीचक्रविद्यारहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभार्गवकल्पवल्लीचक्रविद्यारहस्यम् भार्गवकल्पवल्लीचक्रविद्यारहस्ये भार्गवकल्पवल्लीचक्रविद्यारहस्यानि
सम्बोधनम्भार्गवकल्पवल्लीचक्रविद्यारहस्य भार्गवकल्पवल्लीचक्रविद्यारहस्ये भार्गवकल्पवल्लीचक्रविद्यारहस्यानि
द्वितीयाभार्गवकल्पवल्लीचक्रविद्यारहस्यम् भार्गवकल्पवल्लीचक्रविद्यारहस्ये भार्गवकल्पवल्लीचक्रविद्यारहस्यानि
तृतीयाभार्गवकल्पवल्लीचक्रविद्यारहस्येन भार्गवकल्पवल्लीचक्रविद्यारहस्याभ्याम् भार्गवकल्पवल्लीचक्रविद्यारहस्यैः
चतुर्थीभार्गवकल्पवल्लीचक्रविद्यारहस्याय भार्गवकल्पवल्लीचक्रविद्यारहस्याभ्याम् भार्गवकल्पवल्लीचक्रविद्यारहस्येभ्यः
पञ्चमीभार्गवकल्पवल्लीचक्रविद्यारहस्यात् भार्गवकल्पवल्लीचक्रविद्यारहस्याभ्याम् भार्गवकल्पवल्लीचक्रविद्यारहस्येभ्यः
षष्ठीभार्गवकल्पवल्लीचक्रविद्यारहस्यस्य भार्गवकल्पवल्लीचक्रविद्यारहस्ययोः भार्गवकल्पवल्लीचक्रविद्यारहस्यानाम्
सप्तमीभार्गवकल्पवल्लीचक्रविद्यारहस्ये भार्गवकल्पवल्लीचक्रविद्यारहस्ययोः भार्गवकल्पवल्लीचक्रविद्यारहस्येषु

समास भार्गवकल्पवल्लीचक्रविद्यारहस्य

अव्यय ॰भार्गवकल्पवल्लीचक्रविद्यारहस्यम् ॰भार्गवकल्पवल्लीचक्रविद्यारहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria