Declension table of bhārgava

Deva

MasculineSingularDualPlural
Nominativebhārgavaḥ bhārgavau bhārgavāḥ
Vocativebhārgava bhārgavau bhārgavāḥ
Accusativebhārgavam bhārgavau bhārgavān
Instrumentalbhārgaveṇa bhārgavābhyām bhārgavaiḥ bhārgavebhiḥ
Dativebhārgavāya bhārgavābhyām bhārgavebhyaḥ
Ablativebhārgavāt bhārgavābhyām bhārgavebhyaḥ
Genitivebhārgavasya bhārgavayoḥ bhārgavāṇām
Locativebhārgave bhārgavayoḥ bhārgaveṣu

Compound bhārgava -

Adverb -bhārgavam -bhārgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria