Declension table of ?bhārayitavyā

Deva

FeminineSingularDualPlural
Nominativebhārayitavyā bhārayitavye bhārayitavyāḥ
Vocativebhārayitavye bhārayitavye bhārayitavyāḥ
Accusativebhārayitavyām bhārayitavye bhārayitavyāḥ
Instrumentalbhārayitavyayā bhārayitavyābhyām bhārayitavyābhiḥ
Dativebhārayitavyāyai bhārayitavyābhyām bhārayitavyābhyaḥ
Ablativebhārayitavyāyāḥ bhārayitavyābhyām bhārayitavyābhyaḥ
Genitivebhārayitavyāyāḥ bhārayitavyayoḥ bhārayitavyānām
Locativebhārayitavyāyām bhārayitavyayoḥ bhārayitavyāsu

Adverb -bhārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria