Declension table of ?bhārayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhārayiṣyat bhārayiṣyantī bhārayiṣyatī bhārayiṣyanti
Vocativebhārayiṣyat bhārayiṣyantī bhārayiṣyatī bhārayiṣyanti
Accusativebhārayiṣyat bhārayiṣyantī bhārayiṣyatī bhārayiṣyanti
Instrumentalbhārayiṣyatā bhārayiṣyadbhyām bhārayiṣyadbhiḥ
Dativebhārayiṣyate bhārayiṣyadbhyām bhārayiṣyadbhyaḥ
Ablativebhārayiṣyataḥ bhārayiṣyadbhyām bhārayiṣyadbhyaḥ
Genitivebhārayiṣyataḥ bhārayiṣyatoḥ bhārayiṣyatām
Locativebhārayiṣyati bhārayiṣyatoḥ bhārayiṣyatsu

Adverb -bhārayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria