सुबन्तावली ?भारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभारयिष्यन्ती भारयिष्यन्त्यौ भारयिष्यन्त्यः
सम्बोधनम्भारयिष्यन्ति भारयिष्यन्त्यौ भारयिष्यन्त्यः
द्वितीयाभारयिष्यन्तीम् भारयिष्यन्त्यौ भारयिष्यन्तीः
तृतीयाभारयिष्यन्त्या भारयिष्यन्तीभ्याम् भारयिष्यन्तीभिः
चतुर्थीभारयिष्यन्त्यै भारयिष्यन्तीभ्याम् भारयिष्यन्तीभ्यः
पञ्चमीभारयिष्यन्त्याः भारयिष्यन्तीभ्याम् भारयिष्यन्तीभ्यः
षष्ठीभारयिष्यन्त्याः भारयिष्यन्त्योः भारयिष्यन्तीनाम्
सप्तमीभारयिष्यन्त्याम् भारयिष्यन्त्योः भारयिष्यन्तीषु

समास भारयिष्यन्ति भारयिष्यन्ती

अव्यय ॰भारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria