Declension table of bhāratīyavidvatpariṣad

Deva

FeminineSingularDualPlural
Nominativebhāratīyavidvatpariṣat bhāratīyavidvatpariṣadau bhāratīyavidvatpariṣadaḥ
Vocativebhāratīyavidvatpariṣat bhāratīyavidvatpariṣadau bhāratīyavidvatpariṣadaḥ
Accusativebhāratīyavidvatpariṣadam bhāratīyavidvatpariṣadau bhāratīyavidvatpariṣadaḥ
Instrumentalbhāratīyavidvatpariṣadā bhāratīyavidvatpariṣadbhyām bhāratīyavidvatpariṣadbhiḥ
Dativebhāratīyavidvatpariṣade bhāratīyavidvatpariṣadbhyām bhāratīyavidvatpariṣadbhyaḥ
Ablativebhāratīyavidvatpariṣadaḥ bhāratīyavidvatpariṣadbhyām bhāratīyavidvatpariṣadbhyaḥ
Genitivebhāratīyavidvatpariṣadaḥ bhāratīyavidvatpariṣadoḥ bhāratīyavidvatpariṣadām
Locativebhāratīyavidvatpariṣadi bhāratīyavidvatpariṣadoḥ bhāratīyavidvatpariṣatsu

Compound bhāratīyavidvatpariṣat -

Adverb -bhāratīyavidvatpariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria