सुबन्तावली ?भारतीचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाभारतीचन्द्रः भारतीचन्द्रौ भारतीचन्द्राः
सम्बोधनम्भारतीचन्द्र भारतीचन्द्रौ भारतीचन्द्राः
द्वितीयाभारतीचन्द्रम् भारतीचन्द्रौ भारतीचन्द्रान्
तृतीयाभारतीचन्द्रेण भारतीचन्द्राभ्याम् भारतीचन्द्रैः भारतीचन्द्रेभिः
चतुर्थीभारतीचन्द्राय भारतीचन्द्राभ्याम् भारतीचन्द्रेभ्यः
पञ्चमीभारतीचन्द्रात् भारतीचन्द्राभ्याम् भारतीचन्द्रेभ्यः
षष्ठीभारतीचन्द्रस्य भारतीचन्द्रयोः भारतीचन्द्राणाम्
सप्तमीभारतीचन्द्रे भारतीचन्द्रयोः भारतीचन्द्रेषु

समास भारतीचन्द्र

अव्यय ॰भारतीचन्द्रम् ॰भारतीचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria