Declension table of bhāratavarṣa

Deva

MasculineSingularDualPlural
Nominativebhāratavarṣaḥ bhāratavarṣau bhāratavarṣāḥ
Vocativebhāratavarṣa bhāratavarṣau bhāratavarṣāḥ
Accusativebhāratavarṣam bhāratavarṣau bhāratavarṣān
Instrumentalbhāratavarṣeṇa bhāratavarṣābhyām bhāratavarṣaiḥ bhāratavarṣebhiḥ
Dativebhāratavarṣāya bhāratavarṣābhyām bhāratavarṣebhyaḥ
Ablativebhāratavarṣāt bhāratavarṣābhyām bhāratavarṣebhyaḥ
Genitivebhāratavarṣasya bhāratavarṣayoḥ bhāratavarṣāṇām
Locativebhāratavarṣe bhāratavarṣayoḥ bhāratavarṣeṣu

Compound bhāratavarṣa -

Adverb -bhāratavarṣam -bhāratavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria