सुबन्तावली ?भारततात्पर्यसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभारततात्पर्यसङ्ग्रहः भारततात्पर्यसङ्ग्रहौ भारततात्पर्यसङ्ग्रहाः
सम्बोधनम्भारततात्पर्यसङ्ग्रह भारततात्पर्यसङ्ग्रहौ भारततात्पर्यसङ्ग्रहाः
द्वितीयाभारततात्पर्यसङ्ग्रहम् भारततात्पर्यसङ्ग्रहौ भारततात्पर्यसङ्ग्रहान्
तृतीयाभारततात्पर्यसङ्ग्रहेण भारततात्पर्यसङ्ग्रहाभ्याम् भारततात्पर्यसङ्ग्रहैः भारततात्पर्यसङ्ग्रहेभिः
चतुर्थीभारततात्पर्यसङ्ग्रहाय भारततात्पर्यसङ्ग्रहाभ्याम् भारततात्पर्यसङ्ग्रहेभ्यः
पञ्चमीभारततात्पर्यसङ्ग्रहात् भारततात्पर्यसङ्ग्रहाभ्याम् भारततात्पर्यसङ्ग्रहेभ्यः
षष्ठीभारततात्पर्यसङ्ग्रहस्य भारततात्पर्यसङ्ग्रहयोः भारततात्पर्यसङ्ग्रहाणाम्
सप्तमीभारततात्पर्यसङ्ग्रहे भारततात्पर्यसङ्ग्रहयोः भारततात्पर्यसङ्ग्रहेषु

समास भारततात्पर्यसङ्ग्रह

अव्यय ॰भारततात्पर्यसङ्ग्रहम् ॰भारततात्पर्यसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria