सुबन्तावली ?भारतसत्तम

Roma

पुमान्एकद्विबहु
प्रथमाभारतसत्तमः भारतसत्तमौ भारतसत्तमाः
सम्बोधनम्भारतसत्तम भारतसत्तमौ भारतसत्तमाः
द्वितीयाभारतसत्तमम् भारतसत्तमौ भारतसत्तमान्
तृतीयाभारतसत्तमेन भारतसत्तमाभ्याम् भारतसत्तमैः भारतसत्तमेभिः
चतुर्थीभारतसत्तमाय भारतसत्तमाभ्याम् भारतसत्तमेभ्यः
पञ्चमीभारतसत्तमात् भारतसत्तमाभ्याम् भारतसत्तमेभ्यः
षष्ठीभारतसत्तमस्य भारतसत्तमयोः भारतसत्तमानाम्
सप्तमीभारतसत्तमे भारतसत्तमयोः भारतसत्तमेषु

समास भारतसत्तम

अव्यय ॰भारतसत्तमम् ॰भारतसत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria