सुबन्तावली भारतसमर

Roma

पुमान्एकद्विबहु
प्रथमाभारतसमरः भारतसमरौ भारतसमराः
सम्बोधनम्भारतसमर भारतसमरौ भारतसमराः
द्वितीयाभारतसमरम् भारतसमरौ भारतसमरान्
तृतीयाभारतसमरेण भारतसमराभ्याम् भारतसमरैः भारतसमरेभिः
चतुर्थीभारतसमराय भारतसमराभ्याम् भारतसमरेभ्यः
पञ्चमीभारतसमरात् भारतसमराभ्याम् भारतसमरेभ्यः
षष्ठीभारतसमरस्य भारतसमरयोः भारतसमराणाम्
सप्तमीभारतसमरे भारतसमरयोः भारतसमरेषु

समास भारतसमर

अव्यय ॰भारतसमरम् ॰भारतसमरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria