Declension table of bhārataratna

Deva

NeuterSingularDualPlural
Nominativebhārataratnam bhārataratne bhārataratnāni
Vocativebhārataratna bhārataratne bhārataratnāni
Accusativebhārataratnam bhārataratne bhārataratnāni
Instrumentalbhārataratnena bhārataratnābhyām bhārataratnaiḥ
Dativebhārataratnāya bhārataratnābhyām bhārataratnebhyaḥ
Ablativebhārataratnāt bhārataratnābhyām bhārataratnebhyaḥ
Genitivebhārataratnasya bhārataratnayoḥ bhārataratnānām
Locativebhārataratne bhārataratnayoḥ bhārataratneṣu

Compound bhārataratna -

Adverb -bhārataratnam -bhārataratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria