Declension table of bhāratabhāvadīpa

Deva

MasculineSingularDualPlural
Nominativebhāratabhāvadīpaḥ bhāratabhāvadīpau bhāratabhāvadīpāḥ
Vocativebhāratabhāvadīpa bhāratabhāvadīpau bhāratabhāvadīpāḥ
Accusativebhāratabhāvadīpam bhāratabhāvadīpau bhāratabhāvadīpān
Instrumentalbhāratabhāvadīpena bhāratabhāvadīpābhyām bhāratabhāvadīpaiḥ bhāratabhāvadīpebhiḥ
Dativebhāratabhāvadīpāya bhāratabhāvadīpābhyām bhāratabhāvadīpebhyaḥ
Ablativebhāratabhāvadīpāt bhāratabhāvadīpābhyām bhāratabhāvadīpebhyaḥ
Genitivebhāratabhāvadīpasya bhāratabhāvadīpayoḥ bhāratabhāvadīpānām
Locativebhāratabhāvadīpe bhāratabhāvadīpayoḥ bhāratabhāvadīpeṣu

Compound bhāratabhāvadīpa -

Adverb -bhāratabhāvadīpam -bhāratabhāvadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria